Sanskrit tools

Sanskrit declension


Declension of एकशत ekaśata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशतम् ekaśatam
एकशते ekaśate
एकशतानि ekaśatāni
Vocative एकशत ekaśata
एकशते ekaśate
एकशतानि ekaśatāni
Accusative एकशतम् ekaśatam
एकशते ekaśate
एकशतानि ekaśatāni
Instrumental एकशतेन ekaśatena
एकशताभ्याम् ekaśatābhyām
एकशतैः ekaśataiḥ
Dative एकशताय ekaśatāya
एकशताभ्याम् ekaśatābhyām
एकशतेभ्यः ekaśatebhyaḥ
Ablative एकशतात् ekaśatāt
एकशताभ्याम् ekaśatābhyām
एकशतेभ्यः ekaśatebhyaḥ
Genitive एकशतस्य ekaśatasya
एकशतयोः ekaśatayoḥ
एकशतानाम् ekaśatānām
Locative एकशते ekaśate
एकशतयोः ekaśatayoḥ
एकशतेषु ekaśateṣu