Sanskrit tools

Sanskrit declension


Declension of एकशतविध ekaśatavidha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशतविधः ekaśatavidhaḥ
एकशतविधौ ekaśatavidhau
एकशतविधाः ekaśatavidhāḥ
Vocative एकशतविध ekaśatavidha
एकशतविधौ ekaśatavidhau
एकशतविधाः ekaśatavidhāḥ
Accusative एकशतविधम् ekaśatavidham
एकशतविधौ ekaśatavidhau
एकशतविधान् ekaśatavidhān
Instrumental एकशतविधेन ekaśatavidhena
एकशतविधाभ्याम् ekaśatavidhābhyām
एकशतविधैः ekaśatavidhaiḥ
Dative एकशतविधाय ekaśatavidhāya
एकशतविधाभ्याम् ekaśatavidhābhyām
एकशतविधेभ्यः ekaśatavidhebhyaḥ
Ablative एकशतविधात् ekaśatavidhāt
एकशतविधाभ्याम् ekaśatavidhābhyām
एकशतविधेभ्यः ekaśatavidhebhyaḥ
Genitive एकशतविधस्य ekaśatavidhasya
एकशतविधयोः ekaśatavidhayoḥ
एकशतविधानाम् ekaśatavidhānām
Locative एकशतविधे ekaśatavidhe
एकशतविधयोः ekaśatavidhayoḥ
एकशतविधेषु ekaśatavidheṣu