| Singular | Dual | Plural |
Nominative |
एकशरीरान्वयः
ekaśarīrānvayaḥ
|
एकशरीरान्वयौ
ekaśarīrānvayau
|
एकशरीरान्वयाः
ekaśarīrānvayāḥ
|
Vocative |
एकशरीरान्वय
ekaśarīrānvaya
|
एकशरीरान्वयौ
ekaśarīrānvayau
|
एकशरीरान्वयाः
ekaśarīrānvayāḥ
|
Accusative |
एकशरीरान्वयम्
ekaśarīrānvayam
|
एकशरीरान्वयौ
ekaśarīrānvayau
|
एकशरीरान्वयान्
ekaśarīrānvayān
|
Instrumental |
एकशरीरान्वयेन
ekaśarīrānvayena
|
एकशरीरान्वयाभ्याम्
ekaśarīrānvayābhyām
|
एकशरीरान्वयैः
ekaśarīrānvayaiḥ
|
Dative |
एकशरीरान्वयाय
ekaśarīrānvayāya
|
एकशरीरान्वयाभ्याम्
ekaśarīrānvayābhyām
|
एकशरीरान्वयेभ्यः
ekaśarīrānvayebhyaḥ
|
Ablative |
एकशरीरान्वयात्
ekaśarīrānvayāt
|
एकशरीरान्वयाभ्याम्
ekaśarīrānvayābhyām
|
एकशरीरान्वयेभ्यः
ekaśarīrānvayebhyaḥ
|
Genitive |
एकशरीरान्वयस्य
ekaśarīrānvayasya
|
एकशरीरान्वययोः
ekaśarīrānvayayoḥ
|
एकशरीरान्वयानाम्
ekaśarīrānvayānām
|
Locative |
एकशरीरान्वये
ekaśarīrānvaye
|
एकशरीरान्वययोः
ekaśarīrānvayayoḥ
|
एकशरीरान्वयेषु
ekaśarīrānvayeṣu
|