| Singular | Dual | Plural |
Nominative |
एकशरीरावयवः
ekaśarīrāvayavaḥ
|
एकशरीरावयवौ
ekaśarīrāvayavau
|
एकशरीरावयवाः
ekaśarīrāvayavāḥ
|
Vocative |
एकशरीरावयव
ekaśarīrāvayava
|
एकशरीरावयवौ
ekaśarīrāvayavau
|
एकशरीरावयवाः
ekaśarīrāvayavāḥ
|
Accusative |
एकशरीरावयवम्
ekaśarīrāvayavam
|
एकशरीरावयवौ
ekaśarīrāvayavau
|
एकशरीरावयवान्
ekaśarīrāvayavān
|
Instrumental |
एकशरीरावयवेण
ekaśarīrāvayaveṇa
|
एकशरीरावयवाभ्याम्
ekaśarīrāvayavābhyām
|
एकशरीरावयवैः
ekaśarīrāvayavaiḥ
|
Dative |
एकशरीरावयवाय
ekaśarīrāvayavāya
|
एकशरीरावयवाभ्याम्
ekaśarīrāvayavābhyām
|
एकशरीरावयवेभ्यः
ekaśarīrāvayavebhyaḥ
|
Ablative |
एकशरीरावयवात्
ekaśarīrāvayavāt
|
एकशरीरावयवाभ्याम्
ekaśarīrāvayavābhyām
|
एकशरीरावयवेभ्यः
ekaśarīrāvayavebhyaḥ
|
Genitive |
एकशरीरावयवस्य
ekaśarīrāvayavasya
|
एकशरीरावयवयोः
ekaśarīrāvayavayoḥ
|
एकशरीरावयवाणाम्
ekaśarīrāvayavāṇām
|
Locative |
एकशरीरावयवे
ekaśarīrāvayave
|
एकशरीरावयवयोः
ekaśarīrāvayavayoḥ
|
एकशरीरावयवेषु
ekaśarīrāvayaveṣu
|