| Singular | Dual | Plural |
Nominative |
एकशरीरावयवत्वम्
ekaśarīrāvayavatvam
|
एकशरीरावयवत्वे
ekaśarīrāvayavatve
|
एकशरीरावयवत्वानि
ekaśarīrāvayavatvāni
|
Vocative |
एकशरीरावयवत्व
ekaśarīrāvayavatva
|
एकशरीरावयवत्वे
ekaśarīrāvayavatve
|
एकशरीरावयवत्वानि
ekaśarīrāvayavatvāni
|
Accusative |
एकशरीरावयवत्वम्
ekaśarīrāvayavatvam
|
एकशरीरावयवत्वे
ekaśarīrāvayavatve
|
एकशरीरावयवत्वानि
ekaśarīrāvayavatvāni
|
Instrumental |
एकशरीरावयवत्वेन
ekaśarīrāvayavatvena
|
एकशरीरावयवत्वाभ्याम्
ekaśarīrāvayavatvābhyām
|
एकशरीरावयवत्वैः
ekaśarīrāvayavatvaiḥ
|
Dative |
एकशरीरावयवत्वाय
ekaśarīrāvayavatvāya
|
एकशरीरावयवत्वाभ्याम्
ekaśarīrāvayavatvābhyām
|
एकशरीरावयवत्वेभ्यः
ekaśarīrāvayavatvebhyaḥ
|
Ablative |
एकशरीरावयवत्वात्
ekaśarīrāvayavatvāt
|
एकशरीरावयवत्वाभ्याम्
ekaśarīrāvayavatvābhyām
|
एकशरीरावयवत्वेभ्यः
ekaśarīrāvayavatvebhyaḥ
|
Genitive |
एकशरीरावयवत्वस्य
ekaśarīrāvayavatvasya
|
एकशरीरावयवत्वयोः
ekaśarīrāvayavatvayoḥ
|
एकशरीरावयवत्वानाम्
ekaśarīrāvayavatvānām
|
Locative |
एकशरीरावयवत्वे
ekaśarīrāvayavatve
|
एकशरीरावयवत्वयोः
ekaśarīrāvayavatvayoḥ
|
एकशरीरावयवत्वेषु
ekaśarīrāvayavatveṣu
|