Sanskrit tools

Sanskrit declension


Declension of एकशरीरावयवत्व ekaśarīrāvayavatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशरीरावयवत्वम् ekaśarīrāvayavatvam
एकशरीरावयवत्वे ekaśarīrāvayavatve
एकशरीरावयवत्वानि ekaśarīrāvayavatvāni
Vocative एकशरीरावयवत्व ekaśarīrāvayavatva
एकशरीरावयवत्वे ekaśarīrāvayavatve
एकशरीरावयवत्वानि ekaśarīrāvayavatvāni
Accusative एकशरीरावयवत्वम् ekaśarīrāvayavatvam
एकशरीरावयवत्वे ekaśarīrāvayavatve
एकशरीरावयवत्वानि ekaśarīrāvayavatvāni
Instrumental एकशरीरावयवत्वेन ekaśarīrāvayavatvena
एकशरीरावयवत्वाभ्याम् ekaśarīrāvayavatvābhyām
एकशरीरावयवत्वैः ekaśarīrāvayavatvaiḥ
Dative एकशरीरावयवत्वाय ekaśarīrāvayavatvāya
एकशरीरावयवत्वाभ्याम् ekaśarīrāvayavatvābhyām
एकशरीरावयवत्वेभ्यः ekaśarīrāvayavatvebhyaḥ
Ablative एकशरीरावयवत्वात् ekaśarīrāvayavatvāt
एकशरीरावयवत्वाभ्याम् ekaśarīrāvayavatvābhyām
एकशरीरावयवत्वेभ्यः ekaśarīrāvayavatvebhyaḥ
Genitive एकशरीरावयवत्वस्य ekaśarīrāvayavatvasya
एकशरीरावयवत्वयोः ekaśarīrāvayavatvayoḥ
एकशरीरावयवत्वानाम् ekaśarīrāvayavatvānām
Locative एकशरीरावयवत्वे ekaśarīrāvayavatve
एकशरीरावयवत्वयोः ekaśarīrāvayavatvayoḥ
एकशरीरावयवत्वेषु ekaśarīrāvayavatveṣu