Singular | Dual | Plural | |
Nominative |
एकशाखः
ekaśākhaḥ |
एकशाखौ
ekaśākhau |
एकशाखाः
ekaśākhāḥ |
Vocative |
एकशाख
ekaśākha |
एकशाखौ
ekaśākhau |
एकशाखाः
ekaśākhāḥ |
Accusative |
एकशाखम्
ekaśākham |
एकशाखौ
ekaśākhau |
एकशाखान्
ekaśākhān |
Instrumental |
एकशाखेन
ekaśākhena |
एकशाखाभ्याम्
ekaśākhābhyām |
एकशाखैः
ekaśākhaiḥ |
Dative |
एकशाखाय
ekaśākhāya |
एकशाखाभ्याम्
ekaśākhābhyām |
एकशाखेभ्यः
ekaśākhebhyaḥ |
Ablative |
एकशाखात्
ekaśākhāt |
एकशाखाभ्याम्
ekaśākhābhyām |
एकशाखेभ्यः
ekaśākhebhyaḥ |
Genitive |
एकशाखस्य
ekaśākhasya |
एकशाखयोः
ekaśākhayoḥ |
एकशाखानाम्
ekaśākhānām |
Locative |
एकशाखे
ekaśākhe |
एकशाखयोः
ekaśākhayoḥ |
एकशाखेषु
ekaśākheṣu |