Singular | Dual | Plural | |
Nominative |
एकशाखा
ekaśākhā |
एकशाखे
ekaśākhe |
एकशाखाः
ekaśākhāḥ |
Vocative |
एकशाखे
ekaśākhe |
एकशाखे
ekaśākhe |
एकशाखाः
ekaśākhāḥ |
Accusative |
एकशाखाम्
ekaśākhām |
एकशाखे
ekaśākhe |
एकशाखाः
ekaśākhāḥ |
Instrumental |
एकशाखया
ekaśākhayā |
एकशाखाभ्याम्
ekaśākhābhyām |
एकशाखाभिः
ekaśākhābhiḥ |
Dative |
एकशाखायै
ekaśākhāyai |
एकशाखाभ्याम्
ekaśākhābhyām |
एकशाखाभ्यः
ekaśākhābhyaḥ |
Ablative |
एकशाखायाः
ekaśākhāyāḥ |
एकशाखाभ्याम्
ekaśākhābhyām |
एकशाखाभ्यः
ekaśākhābhyaḥ |
Genitive |
एकशाखायाः
ekaśākhāyāḥ |
एकशाखयोः
ekaśākhayoḥ |
एकशाखानाम्
ekaśākhānām |
Locative |
एकशाखायाम्
ekaśākhāyām |
एकशाखयोः
ekaśākhayoḥ |
एकशाखासु
ekaśākhāsu |