| Singular | Dual | Plural |
Nominative |
एकशाखीयः
ekaśākhīyaḥ
|
एकशाखीयौ
ekaśākhīyau
|
एकशाखीयाः
ekaśākhīyāḥ
|
Vocative |
एकशाखीय
ekaśākhīya
|
एकशाखीयौ
ekaśākhīyau
|
एकशाखीयाः
ekaśākhīyāḥ
|
Accusative |
एकशाखीयम्
ekaśākhīyam
|
एकशाखीयौ
ekaśākhīyau
|
एकशाखीयान्
ekaśākhīyān
|
Instrumental |
एकशाखीयेन
ekaśākhīyena
|
एकशाखीयाभ्याम्
ekaśākhīyābhyām
|
एकशाखीयैः
ekaśākhīyaiḥ
|
Dative |
एकशाखीयाय
ekaśākhīyāya
|
एकशाखीयाभ्याम्
ekaśākhīyābhyām
|
एकशाखीयेभ्यः
ekaśākhīyebhyaḥ
|
Ablative |
एकशाखीयात्
ekaśākhīyāt
|
एकशाखीयाभ्याम्
ekaśākhīyābhyām
|
एकशाखीयेभ्यः
ekaśākhīyebhyaḥ
|
Genitive |
एकशाखीयस्य
ekaśākhīyasya
|
एकशाखीययोः
ekaśākhīyayoḥ
|
एकशाखीयानाम्
ekaśākhīyānām
|
Locative |
एकशाखीये
ekaśākhīye
|
एकशाखीययोः
ekaśākhīyayoḥ
|
एकशाखीयेषु
ekaśākhīyeṣu
|