| Singular | Dual | Plural |
Nominative |
एकशाखीया
ekaśākhīyā
|
एकशाखीये
ekaśākhīye
|
एकशाखीयाः
ekaśākhīyāḥ
|
Vocative |
एकशाखीये
ekaśākhīye
|
एकशाखीये
ekaśākhīye
|
एकशाखीयाः
ekaśākhīyāḥ
|
Accusative |
एकशाखीयाम्
ekaśākhīyām
|
एकशाखीये
ekaśākhīye
|
एकशाखीयाः
ekaśākhīyāḥ
|
Instrumental |
एकशाखीयया
ekaśākhīyayā
|
एकशाखीयाभ्याम्
ekaśākhīyābhyām
|
एकशाखीयाभिः
ekaśākhīyābhiḥ
|
Dative |
एकशाखीयायै
ekaśākhīyāyai
|
एकशाखीयाभ्याम्
ekaśākhīyābhyām
|
एकशाखीयाभ्यः
ekaśākhīyābhyaḥ
|
Ablative |
एकशाखीयायाः
ekaśākhīyāyāḥ
|
एकशाखीयाभ्याम्
ekaśākhīyābhyām
|
एकशाखीयाभ्यः
ekaśākhīyābhyaḥ
|
Genitive |
एकशाखीयायाः
ekaśākhīyāyāḥ
|
एकशाखीययोः
ekaśākhīyayoḥ
|
एकशाखीयानाम्
ekaśākhīyānām
|
Locative |
एकशाखीयायाम्
ekaśākhīyāyām
|
एकशाखीययोः
ekaśākhīyayoḥ
|
एकशाखीयासु
ekaśākhīyāsu
|