Singular | Dual | Plural | |
Nominative |
एकशाला
ekaśālā |
एकशाले
ekaśāle |
एकशालाः
ekaśālāḥ |
Vocative |
एकशाले
ekaśāle |
एकशाले
ekaśāle |
एकशालाः
ekaśālāḥ |
Accusative |
एकशालाम्
ekaśālām |
एकशाले
ekaśāle |
एकशालाः
ekaśālāḥ |
Instrumental |
एकशालया
ekaśālayā |
एकशालाभ्याम्
ekaśālābhyām |
एकशालाभिः
ekaśālābhiḥ |
Dative |
एकशालायै
ekaśālāyai |
एकशालाभ्याम्
ekaśālābhyām |
एकशालाभ्यः
ekaśālābhyaḥ |
Ablative |
एकशालायाः
ekaśālāyāḥ |
एकशालाभ्याम्
ekaśālābhyām |
एकशालाभ्यः
ekaśālābhyaḥ |
Genitive |
एकशालायाः
ekaśālāyāḥ |
एकशालयोः
ekaśālayoḥ |
एकशालानाम्
ekaśālānām |
Locative |
एकशालायाम्
ekaśālāyām |
एकशालयोः
ekaśālayoḥ |
एकशालासु
ekaśālāsu |