Singular | Dual | Plural | |
Nominative |
एकशालम्
ekaśālam |
एकशाले
ekaśāle |
एकशालानि
ekaśālāni |
Vocative |
एकशाल
ekaśāla |
एकशाले
ekaśāle |
एकशालानि
ekaśālāni |
Accusative |
एकशालम्
ekaśālam |
एकशाले
ekaśāle |
एकशालानि
ekaśālāni |
Instrumental |
एकशालेन
ekaśālena |
एकशालाभ्याम्
ekaśālābhyām |
एकशालैः
ekaśālaiḥ |
Dative |
एकशालाय
ekaśālāya |
एकशालाभ्याम्
ekaśālābhyām |
एकशालेभ्यः
ekaśālebhyaḥ |
Ablative |
एकशालात्
ekaśālāt |
एकशालाभ्याम्
ekaśālābhyām |
एकशालेभ्यः
ekaśālebhyaḥ |
Genitive |
एकशालस्य
ekaśālasya |
एकशालयोः
ekaśālayoḥ |
एकशालानाम्
ekaśālānām |
Locative |
एकशाले
ekaśāle |
एकशालयोः
ekaśālayoḥ |
एकशालेषु
ekaśāleṣu |