Sanskrit tools

Sanskrit declension


Declension of एकशुङ्गा ekaśuṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशुङ्गा ekaśuṅgā
एकशुङ्गे ekaśuṅge
एकशुङ्गाः ekaśuṅgāḥ
Vocative एकशुङ्गे ekaśuṅge
एकशुङ्गे ekaśuṅge
एकशुङ्गाः ekaśuṅgāḥ
Accusative एकशुङ्गाम् ekaśuṅgām
एकशुङ्गे ekaśuṅge
एकशुङ्गाः ekaśuṅgāḥ
Instrumental एकशुङ्गया ekaśuṅgayā
एकशुङ्गाभ्याम् ekaśuṅgābhyām
एकशुङ्गाभिः ekaśuṅgābhiḥ
Dative एकशुङ्गायै ekaśuṅgāyai
एकशुङ्गाभ्याम् ekaśuṅgābhyām
एकशुङ्गाभ्यः ekaśuṅgābhyaḥ
Ablative एकशुङ्गायाः ekaśuṅgāyāḥ
एकशुङ्गाभ्याम् ekaśuṅgābhyām
एकशुङ्गाभ्यः ekaśuṅgābhyaḥ
Genitive एकशुङ्गायाः ekaśuṅgāyāḥ
एकशुङ्गयोः ekaśuṅgayoḥ
एकशुङ्गानाम् ekaśuṅgānām
Locative एकशुङ्गायाम् ekaśuṅgāyām
एकशुङ्गयोः ekaśuṅgayoḥ
एकशुङ्गासु ekaśuṅgāsu