Sanskrit tools

Sanskrit declension


Declension of एकशृङ्गा ekaśṛṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशृङ्गा ekaśṛṅgā
एकशृङ्गे ekaśṛṅge
एकशृङ्गाः ekaśṛṅgāḥ
Vocative एकशृङ्गे ekaśṛṅge
एकशृङ्गे ekaśṛṅge
एकशृङ्गाः ekaśṛṅgāḥ
Accusative एकशृङ्गाम् ekaśṛṅgām
एकशृङ्गे ekaśṛṅge
एकशृङ्गाः ekaśṛṅgāḥ
Instrumental एकशृङ्गया ekaśṛṅgayā
एकशृङ्गाभ्याम् ekaśṛṅgābhyām
एकशृङ्गाभिः ekaśṛṅgābhiḥ
Dative एकशृङ्गायै ekaśṛṅgāyai
एकशृङ्गाभ्याम् ekaśṛṅgābhyām
एकशृङ्गाभ्यः ekaśṛṅgābhyaḥ
Ablative एकशृङ्गायाः ekaśṛṅgāyāḥ
एकशृङ्गाभ्याम् ekaśṛṅgābhyām
एकशृङ्गाभ्यः ekaśṛṅgābhyaḥ
Genitive एकशृङ्गायाः ekaśṛṅgāyāḥ
एकशृङ्गयोः ekaśṛṅgayoḥ
एकशृङ्गाणाम् ekaśṛṅgāṇām
Locative एकशृङ्गायाम् ekaśṛṅgāyām
एकशृङ्गयोः ekaśṛṅgayoḥ
एकशृङ्गासु ekaśṛṅgāsu