Sanskrit tools

Sanskrit declension


Declension of एकशृङ्ग ekaśṛṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशृङ्गः ekaśṛṅgaḥ
एकशृङ्गौ ekaśṛṅgau
एकशृङ्गाः ekaśṛṅgāḥ
Vocative एकशृङ्ग ekaśṛṅga
एकशृङ्गौ ekaśṛṅgau
एकशृङ्गाः ekaśṛṅgāḥ
Accusative एकशृङ्गम् ekaśṛṅgam
एकशृङ्गौ ekaśṛṅgau
एकशृङ्गान् ekaśṛṅgān
Instrumental एकशृङ्गेण ekaśṛṅgeṇa
एकशृङ्गाभ्याम् ekaśṛṅgābhyām
एकशृङ्गैः ekaśṛṅgaiḥ
Dative एकशृङ्गाय ekaśṛṅgāya
एकशृङ्गाभ्याम् ekaśṛṅgābhyām
एकशृङ्गेभ्यः ekaśṛṅgebhyaḥ
Ablative एकशृङ्गात् ekaśṛṅgāt
एकशृङ्गाभ्याम् ekaśṛṅgābhyām
एकशृङ्गेभ्यः ekaśṛṅgebhyaḥ
Genitive एकशृङ्गस्य ekaśṛṅgasya
एकशृङ्गयोः ekaśṛṅgayoḥ
एकशृङ्गाणाम् ekaśṛṅgāṇām
Locative एकशृङ्गे ekaśṛṅge
एकशृङ्गयोः ekaśṛṅgayoḥ
एकशृङ्गेषु ekaśṛṅgeṣu