Sanskrit tools

Sanskrit declension


Declension of एकशेष ekaśeṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशेषः ekaśeṣaḥ
एकशेषौ ekaśeṣau
एकशेषाः ekaśeṣāḥ
Vocative एकशेष ekaśeṣa
एकशेषौ ekaśeṣau
एकशेषाः ekaśeṣāḥ
Accusative एकशेषम् ekaśeṣam
एकशेषौ ekaśeṣau
एकशेषान् ekaśeṣān
Instrumental एकशेषेण ekaśeṣeṇa
एकशेषाभ्याम् ekaśeṣābhyām
एकशेषैः ekaśeṣaiḥ
Dative एकशेषाय ekaśeṣāya
एकशेषाभ्याम् ekaśeṣābhyām
एकशेषेभ्यः ekaśeṣebhyaḥ
Ablative एकशेषात् ekaśeṣāt
एकशेषाभ्याम् ekaśeṣābhyām
एकशेषेभ्यः ekaśeṣebhyaḥ
Genitive एकशेषस्य ekaśeṣasya
एकशेषयोः ekaśeṣayoḥ
एकशेषाणाम् ekaśeṣāṇām
Locative एकशेषे ekaśeṣe
एकशेषयोः ekaśeṣayoḥ
एकशेषेषु ekaśeṣeṣu