Sanskrit tools

Sanskrit declension


Declension of एकश्रुतधर ekaśrutadhara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकश्रुतधरम् ekaśrutadharam
एकश्रुतधरे ekaśrutadhare
एकश्रुतधराणि ekaśrutadharāṇi
Vocative एकश्रुतधर ekaśrutadhara
एकश्रुतधरे ekaśrutadhare
एकश्रुतधराणि ekaśrutadharāṇi
Accusative एकश्रुतधरम् ekaśrutadharam
एकश्रुतधरे ekaśrutadhare
एकश्रुतधराणि ekaśrutadharāṇi
Instrumental एकश्रुतधरेण ekaśrutadhareṇa
एकश्रुतधराभ्याम् ekaśrutadharābhyām
एकश्रुतधरैः ekaśrutadharaiḥ
Dative एकश्रुतधराय ekaśrutadharāya
एकश्रुतधराभ्याम् ekaśrutadharābhyām
एकश्रुतधरेभ्यः ekaśrutadharebhyaḥ
Ablative एकश्रुतधरात् ekaśrutadharāt
एकश्रुतधराभ्याम् ekaśrutadharābhyām
एकश्रुतधरेभ्यः ekaśrutadharebhyaḥ
Genitive एकश्रुतधरस्य ekaśrutadharasya
एकश्रुतधरयोः ekaśrutadharayoḥ
एकश्रुतधराणाम् ekaśrutadharāṇām
Locative एकश्रुतधरे ekaśrutadhare
एकश्रुतधरयोः ekaśrutadharayoḥ
एकश्रुतधरेषु ekaśrutadhareṣu