| Singular | Dual | Plural |
Nominative |
एकश्रुतधरम्
ekaśrutadharam
|
एकश्रुतधरे
ekaśrutadhare
|
एकश्रुतधराणि
ekaśrutadharāṇi
|
Vocative |
एकश्रुतधर
ekaśrutadhara
|
एकश्रुतधरे
ekaśrutadhare
|
एकश्रुतधराणि
ekaśrutadharāṇi
|
Accusative |
एकश्रुतधरम्
ekaśrutadharam
|
एकश्रुतधरे
ekaśrutadhare
|
एकश्रुतधराणि
ekaśrutadharāṇi
|
Instrumental |
एकश्रुतधरेण
ekaśrutadhareṇa
|
एकश्रुतधराभ्याम्
ekaśrutadharābhyām
|
एकश्रुतधरैः
ekaśrutadharaiḥ
|
Dative |
एकश्रुतधराय
ekaśrutadharāya
|
एकश्रुतधराभ्याम्
ekaśrutadharābhyām
|
एकश्रुतधरेभ्यः
ekaśrutadharebhyaḥ
|
Ablative |
एकश्रुतधरात्
ekaśrutadharāt
|
एकश्रुतधराभ्याम्
ekaśrutadharābhyām
|
एकश्रुतधरेभ्यः
ekaśrutadharebhyaḥ
|
Genitive |
एकश्रुतधरस्य
ekaśrutadharasya
|
एकश्रुतधरयोः
ekaśrutadharayoḥ
|
एकश्रुतधराणाम्
ekaśrutadharāṇām
|
Locative |
एकश्रुतधरे
ekaśrutadhare
|
एकश्रुतधरयोः
ekaśrutadharayoḥ
|
एकश्रुतधरेषु
ekaśrutadhareṣu
|