Sanskrit tools

Sanskrit declension


Declension of एकश्रुति ekaśruti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकश्रुति ekaśruti
एकश्रुतिनी ekaśrutinī
एकश्रुतीनि ekaśrutīni
Vocative एकश्रुते ekaśrute
एकश्रुति ekaśruti
एकश्रुतिनी ekaśrutinī
एकश्रुतीनि ekaśrutīni
Accusative एकश्रुति ekaśruti
एकश्रुतिनी ekaśrutinī
एकश्रुतीनि ekaśrutīni
Instrumental एकश्रुतिना ekaśrutinā
एकश्रुतिभ्याम् ekaśrutibhyām
एकश्रुतिभिः ekaśrutibhiḥ
Dative एकश्रुतिने ekaśrutine
एकश्रुतिभ्याम् ekaśrutibhyām
एकश्रुतिभ्यः ekaśrutibhyaḥ
Ablative एकश्रुतिनः ekaśrutinaḥ
एकश्रुतिभ्याम् ekaśrutibhyām
एकश्रुतिभ्यः ekaśrutibhyaḥ
Genitive एकश्रुतिनः ekaśrutinaḥ
एकश्रुतिनोः ekaśrutinoḥ
एकश्रुतीनाम् ekaśrutīnām
Locative एकश्रुतिनि ekaśrutini
एकश्रुतिनोः ekaśrutinoḥ
एकश्रुतिषु ekaśrutiṣu