Sanskrit tools

Sanskrit declension


Declension of एकश्रुष्टि ekaśruṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकश्रुष्टिः ekaśruṣṭiḥ
एकश्रुष्टी ekaśruṣṭī
एकश्रुष्टयः ekaśruṣṭayaḥ
Vocative एकश्रुष्टे ekaśruṣṭe
एकश्रुष्टी ekaśruṣṭī
एकश्रुष्टयः ekaśruṣṭayaḥ
Accusative एकश्रुष्टिम् ekaśruṣṭim
एकश्रुष्टी ekaśruṣṭī
एकश्रुष्टीः ekaśruṣṭīḥ
Instrumental एकश्रुष्ट्या ekaśruṣṭyā
एकश्रुष्टिभ्याम् ekaśruṣṭibhyām
एकश्रुष्टिभिः ekaśruṣṭibhiḥ
Dative एकश्रुष्टये ekaśruṣṭaye
एकश्रुष्ट्यै ekaśruṣṭyai
एकश्रुष्टिभ्याम् ekaśruṣṭibhyām
एकश्रुष्टिभ्यः ekaśruṣṭibhyaḥ
Ablative एकश्रुष्टेः ekaśruṣṭeḥ
एकश्रुष्ट्याः ekaśruṣṭyāḥ
एकश्रुष्टिभ्याम् ekaśruṣṭibhyām
एकश्रुष्टिभ्यः ekaśruṣṭibhyaḥ
Genitive एकश्रुष्टेः ekaśruṣṭeḥ
एकश्रुष्ट्याः ekaśruṣṭyāḥ
एकश्रुष्ट्योः ekaśruṣṭyoḥ
एकश्रुष्टीनाम् ekaśruṣṭīnām
Locative एकश्रुष्टौ ekaśruṣṭau
एकश्रुष्ट्याम् ekaśruṣṭyām
एकश्रुष्ट्योः ekaśruṣṭyoḥ
एकश्रुष्टिषु ekaśruṣṭiṣu