Sanskrit tools

Sanskrit declension


Declension of एकषष्ट ekaṣaṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकषष्टम् ekaṣaṣṭam
एकषष्टे ekaṣaṣṭe
एकषष्टानि ekaṣaṣṭāni
Vocative एकषष्ट ekaṣaṣṭa
एकषष्टे ekaṣaṣṭe
एकषष्टानि ekaṣaṣṭāni
Accusative एकषष्टम् ekaṣaṣṭam
एकषष्टे ekaṣaṣṭe
एकषष्टानि ekaṣaṣṭāni
Instrumental एकषष्टेन ekaṣaṣṭena
एकषष्टाभ्याम् ekaṣaṣṭābhyām
एकषष्टैः ekaṣaṣṭaiḥ
Dative एकषष्टाय ekaṣaṣṭāya
एकषष्टाभ्याम् ekaṣaṣṭābhyām
एकषष्टेभ्यः ekaṣaṣṭebhyaḥ
Ablative एकषष्टात् ekaṣaṣṭāt
एकषष्टाभ्याम् ekaṣaṣṭābhyām
एकषष्टेभ्यः ekaṣaṣṭebhyaḥ
Genitive एकषष्टस्य ekaṣaṣṭasya
एकषष्टयोः ekaṣaṣṭayoḥ
एकषष्टानाम् ekaṣaṣṭānām
Locative एकषष्टे ekaṣaṣṭe
एकषष्टयोः ekaṣaṣṭayoḥ
एकषष्टेषु ekaṣaṣṭeṣu