Sanskrit tools

Sanskrit declension


Declension of एकषष्टितम ekaṣaṣṭitama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकषष्टितमम् ekaṣaṣṭitamam
एकषष्टितमे ekaṣaṣṭitame
एकषष्टितमानि ekaṣaṣṭitamāni
Vocative एकषष्टितम ekaṣaṣṭitama
एकषष्टितमे ekaṣaṣṭitame
एकषष्टितमानि ekaṣaṣṭitamāni
Accusative एकषष्टितमम् ekaṣaṣṭitamam
एकषष्टितमे ekaṣaṣṭitame
एकषष्टितमानि ekaṣaṣṭitamāni
Instrumental एकषष्टितमेन ekaṣaṣṭitamena
एकषष्टितमाभ्याम् ekaṣaṣṭitamābhyām
एकषष्टितमैः ekaṣaṣṭitamaiḥ
Dative एकषष्टितमाय ekaṣaṣṭitamāya
एकषष्टितमाभ्याम् ekaṣaṣṭitamābhyām
एकषष्टितमेभ्यः ekaṣaṣṭitamebhyaḥ
Ablative एकषष्टितमात् ekaṣaṣṭitamāt
एकषष्टितमाभ्याम् ekaṣaṣṭitamābhyām
एकषष्टितमेभ्यः ekaṣaṣṭitamebhyaḥ
Genitive एकषष्टितमस्य ekaṣaṣṭitamasya
एकषष्टितमयोः ekaṣaṣṭitamayoḥ
एकषष्टितमानाम् ekaṣaṣṭitamānām
Locative एकषष्टितमे ekaṣaṣṭitame
एकषष्टितमयोः ekaṣaṣṭitamayoḥ
एकषष्टितमेषु ekaṣaṣṭitameṣu