Sanskrit tools

Sanskrit declension


Declension of एकसप्तत ekasaptata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकसप्ततः ekasaptataḥ
एकसप्ततौ ekasaptatau
एकसप्तताः ekasaptatāḥ
Vocative एकसप्तत ekasaptata
एकसप्ततौ ekasaptatau
एकसप्तताः ekasaptatāḥ
Accusative एकसप्ततम् ekasaptatam
एकसप्ततौ ekasaptatau
एकसप्ततान् ekasaptatān
Instrumental एकसप्ततेन ekasaptatena
एकसप्तताभ्याम् ekasaptatābhyām
एकसप्ततैः ekasaptataiḥ
Dative एकसप्तताय ekasaptatāya
एकसप्तताभ्याम् ekasaptatābhyām
एकसप्ततेभ्यः ekasaptatebhyaḥ
Ablative एकसप्ततात् ekasaptatāt
एकसप्तताभ्याम् ekasaptatābhyām
एकसप्ततेभ्यः ekasaptatebhyaḥ
Genitive एकसप्ततस्य ekasaptatasya
एकसप्ततयोः ekasaptatayoḥ
एकसप्ततानाम् ekasaptatānām
Locative एकसप्तते ekasaptate
एकसप्ततयोः ekasaptatayoḥ
एकसप्ततेषु ekasaptateṣu