Sanskrit tools

Sanskrit declension


Declension of एकसप्ततितमा ekasaptatitamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकसप्ततितमा ekasaptatitamā
एकसप्ततितमे ekasaptatitame
एकसप्ततितमाः ekasaptatitamāḥ
Vocative एकसप्ततितमे ekasaptatitame
एकसप्ततितमे ekasaptatitame
एकसप्ततितमाः ekasaptatitamāḥ
Accusative एकसप्ततितमाम् ekasaptatitamām
एकसप्ततितमे ekasaptatitame
एकसप्ततितमाः ekasaptatitamāḥ
Instrumental एकसप्ततितमया ekasaptatitamayā
एकसप्ततितमाभ्याम् ekasaptatitamābhyām
एकसप्ततितमाभिः ekasaptatitamābhiḥ
Dative एकसप्ततितमायै ekasaptatitamāyai
एकसप्ततितमाभ्याम् ekasaptatitamābhyām
एकसप्ततितमाभ्यः ekasaptatitamābhyaḥ
Ablative एकसप्ततितमायाः ekasaptatitamāyāḥ
एकसप्ततितमाभ्याम् ekasaptatitamābhyām
एकसप्ततितमाभ्यः ekasaptatitamābhyaḥ
Genitive एकसप्ततितमायाः ekasaptatitamāyāḥ
एकसप्ततितमयोः ekasaptatitamayoḥ
एकसप्ततितमानाम् ekasaptatitamānām
Locative एकसप्ततितमायाम् ekasaptatitamāyām
एकसप्ततितमयोः ekasaptatitamayoḥ
एकसप्ततितमासु ekasaptatitamāsu