Singular | Dual | Plural | |
Nominative |
एकसभम्
ekasabham |
एकसभे
ekasabhe |
एकसभानि
ekasabhāni |
Vocative |
एकसभ
ekasabha |
एकसभे
ekasabhe |
एकसभानि
ekasabhāni |
Accusative |
एकसभम्
ekasabham |
एकसभे
ekasabhe |
एकसभानि
ekasabhāni |
Instrumental |
एकसभेन
ekasabhena |
एकसभाभ्याम्
ekasabhābhyām |
एकसभैः
ekasabhaiḥ |
Dative |
एकसभाय
ekasabhāya |
एकसभाभ्याम्
ekasabhābhyām |
एकसभेभ्यः
ekasabhebhyaḥ |
Ablative |
एकसभात्
ekasabhāt |
एकसभाभ्याम्
ekasabhābhyām |
एकसभेभ्यः
ekasabhebhyaḥ |
Genitive |
एकसभस्य
ekasabhasya |
एकसभयोः
ekasabhayoḥ |
एकसभानाम्
ekasabhānām |
Locative |
एकसभे
ekasabhe |
एकसभयोः
ekasabhayoḥ |
एकसभेषु
ekasabheṣu |