Sanskrit tools

Sanskrit declension


Declension of एकसहस्र ekasahasra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकसहस्रम् ekasahasram
एकसहस्रे ekasahasre
एकसहस्राणि ekasahasrāṇi
Vocative एकसहस्र ekasahasra
एकसहस्रे ekasahasre
एकसहस्राणि ekasahasrāṇi
Accusative एकसहस्रम् ekasahasram
एकसहस्रे ekasahasre
एकसहस्राणि ekasahasrāṇi
Instrumental एकसहस्रेण ekasahasreṇa
एकसहस्राभ्याम् ekasahasrābhyām
एकसहस्रैः ekasahasraiḥ
Dative एकसहस्राय ekasahasrāya
एकसहस्राभ्याम् ekasahasrābhyām
एकसहस्रेभ्यः ekasahasrebhyaḥ
Ablative एकसहस्रात् ekasahasrāt
एकसहस्राभ्याम् ekasahasrābhyām
एकसहस्रेभ्यः ekasahasrebhyaḥ
Genitive एकसहस्रस्य ekasahasrasya
एकसहस्रयोः ekasahasrayoḥ
एकसहस्राणाम् ekasahasrāṇām
Locative एकसहस्रे ekasahasre
एकसहस्रयोः ekasahasrayoḥ
एकसहस्रेषु ekasahasreṣu