Sanskrit tools

Sanskrit declension


Declension of एकसाक्षिक ekasākṣika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकसाक्षिकः ekasākṣikaḥ
एकसाक्षिकौ ekasākṣikau
एकसाक्षिकाः ekasākṣikāḥ
Vocative एकसाक्षिक ekasākṣika
एकसाक्षिकौ ekasākṣikau
एकसाक्षिकाः ekasākṣikāḥ
Accusative एकसाक्षिकम् ekasākṣikam
एकसाक्षिकौ ekasākṣikau
एकसाक्षिकान् ekasākṣikān
Instrumental एकसाक्षिकेण ekasākṣikeṇa
एकसाक्षिकाभ्याम् ekasākṣikābhyām
एकसाक्षिकैः ekasākṣikaiḥ
Dative एकसाक्षिकाय ekasākṣikāya
एकसाक्षिकाभ्याम् ekasākṣikābhyām
एकसाक्षिकेभ्यः ekasākṣikebhyaḥ
Ablative एकसाक्षिकात् ekasākṣikāt
एकसाक्षिकाभ्याम् ekasākṣikābhyām
एकसाक्षिकेभ्यः ekasākṣikebhyaḥ
Genitive एकसाक्षिकस्य ekasākṣikasya
एकसाक्षिकयोः ekasākṣikayoḥ
एकसाक्षिकाणाम् ekasākṣikāṇām
Locative एकसाक्षिके ekasākṣike
एकसाक्षिकयोः ekasākṣikayoḥ
एकसाक्षिकेषु ekasākṣikeṣu