Sanskrit tools

Sanskrit declension


Declension of एकसाक्षिका ekasākṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकसाक्षिका ekasākṣikā
एकसाक्षिके ekasākṣike
एकसाक्षिकाः ekasākṣikāḥ
Vocative एकसाक्षिके ekasākṣike
एकसाक्षिके ekasākṣike
एकसाक्षिकाः ekasākṣikāḥ
Accusative एकसाक्षिकाम् ekasākṣikām
एकसाक्षिके ekasākṣike
एकसाक्षिकाः ekasākṣikāḥ
Instrumental एकसाक्षिकया ekasākṣikayā
एकसाक्षिकाभ्याम् ekasākṣikābhyām
एकसाक्षिकाभिः ekasākṣikābhiḥ
Dative एकसाक्षिकायै ekasākṣikāyai
एकसाक्षिकाभ्याम् ekasākṣikābhyām
एकसाक्षिकाभ्यः ekasākṣikābhyaḥ
Ablative एकसाक्षिकायाः ekasākṣikāyāḥ
एकसाक्षिकाभ्याम् ekasākṣikābhyām
एकसाक्षिकाभ्यः ekasākṣikābhyaḥ
Genitive एकसाक्षिकायाः ekasākṣikāyāḥ
एकसाक्षिकयोः ekasākṣikayoḥ
एकसाक्षिकाणाम् ekasākṣikāṇām
Locative एकसाक्षिकायाम् ekasākṣikāyām
एकसाक्षिकयोः ekasākṣikayoḥ
एकसाक्षिकासु ekasākṣikāsu