| Singular | Dual | Plural |
Nominative |
एकसाक्षिका
ekasākṣikā
|
एकसाक्षिके
ekasākṣike
|
एकसाक्षिकाः
ekasākṣikāḥ
|
Vocative |
एकसाक्षिके
ekasākṣike
|
एकसाक्षिके
ekasākṣike
|
एकसाक्षिकाः
ekasākṣikāḥ
|
Accusative |
एकसाक्षिकाम्
ekasākṣikām
|
एकसाक्षिके
ekasākṣike
|
एकसाक्षिकाः
ekasākṣikāḥ
|
Instrumental |
एकसाक्षिकया
ekasākṣikayā
|
एकसाक्षिकाभ्याम्
ekasākṣikābhyām
|
एकसाक्षिकाभिः
ekasākṣikābhiḥ
|
Dative |
एकसाक्षिकायै
ekasākṣikāyai
|
एकसाक्षिकाभ्याम्
ekasākṣikābhyām
|
एकसाक्षिकाभ्यः
ekasākṣikābhyaḥ
|
Ablative |
एकसाक्षिकायाः
ekasākṣikāyāḥ
|
एकसाक्षिकाभ्याम्
ekasākṣikābhyām
|
एकसाक्षिकाभ्यः
ekasākṣikābhyaḥ
|
Genitive |
एकसाक्षिकायाः
ekasākṣikāyāḥ
|
एकसाक्षिकयोः
ekasākṣikayoḥ
|
एकसाक्षिकाणाम्
ekasākṣikāṇām
|
Locative |
एकसाक्षिकायाम्
ekasākṣikāyām
|
एकसाक्षिकयोः
ekasākṣikayoḥ
|
एकसाक्षिकासु
ekasākṣikāsu
|