| Singular | Dual | Plural |
Nominative |
एकसार्थप्रयातः
ekasārthaprayātaḥ
|
एकसार्थप्रयातौ
ekasārthaprayātau
|
एकसार्थप्रयाताः
ekasārthaprayātāḥ
|
Vocative |
एकसार्थप्रयात
ekasārthaprayāta
|
एकसार्थप्रयातौ
ekasārthaprayātau
|
एकसार्थप्रयाताः
ekasārthaprayātāḥ
|
Accusative |
एकसार्थप्रयातम्
ekasārthaprayātam
|
एकसार्थप्रयातौ
ekasārthaprayātau
|
एकसार्थप्रयातान्
ekasārthaprayātān
|
Instrumental |
एकसार्थप्रयातेन
ekasārthaprayātena
|
एकसार्थप्रयाताभ्याम्
ekasārthaprayātābhyām
|
एकसार्थप्रयातैः
ekasārthaprayātaiḥ
|
Dative |
एकसार्थप्रयाताय
ekasārthaprayātāya
|
एकसार्थप्रयाताभ्याम्
ekasārthaprayātābhyām
|
एकसार्थप्रयातेभ्यः
ekasārthaprayātebhyaḥ
|
Ablative |
एकसार्थप्रयातात्
ekasārthaprayātāt
|
एकसार्थप्रयाताभ्याम्
ekasārthaprayātābhyām
|
एकसार्थप्रयातेभ्यः
ekasārthaprayātebhyaḥ
|
Genitive |
एकसार्थप्रयातस्य
ekasārthaprayātasya
|
एकसार्थप्रयातयोः
ekasārthaprayātayoḥ
|
एकसार्थप्रयातानाम्
ekasārthaprayātānām
|
Locative |
एकसार्थप्रयाते
ekasārthaprayāte
|
एकसार्थप्रयातयोः
ekasārthaprayātayoḥ
|
एकसार्थप्रयातेषु
ekasārthaprayāteṣu
|