Sanskrit tools

Sanskrit declension


Declension of एकसार्थप्रयात ekasārthaprayāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकसार्थप्रयातः ekasārthaprayātaḥ
एकसार्थप्रयातौ ekasārthaprayātau
एकसार्थप्रयाताः ekasārthaprayātāḥ
Vocative एकसार्थप्रयात ekasārthaprayāta
एकसार्थप्रयातौ ekasārthaprayātau
एकसार्थप्रयाताः ekasārthaprayātāḥ
Accusative एकसार्थप्रयातम् ekasārthaprayātam
एकसार्थप्रयातौ ekasārthaprayātau
एकसार्थप्रयातान् ekasārthaprayātān
Instrumental एकसार्थप्रयातेन ekasārthaprayātena
एकसार्थप्रयाताभ्याम् ekasārthaprayātābhyām
एकसार्थप्रयातैः ekasārthaprayātaiḥ
Dative एकसार्थप्रयाताय ekasārthaprayātāya
एकसार्थप्रयाताभ्याम् ekasārthaprayātābhyām
एकसार्थप्रयातेभ्यः ekasārthaprayātebhyaḥ
Ablative एकसार्थप्रयातात् ekasārthaprayātāt
एकसार्थप्रयाताभ्याम् ekasārthaprayātābhyām
एकसार्थप्रयातेभ्यः ekasārthaprayātebhyaḥ
Genitive एकसार्थप्रयातस्य ekasārthaprayātasya
एकसार्थप्रयातयोः ekasārthaprayātayoḥ
एकसार्थप्रयातानाम् ekasārthaprayātānām
Locative एकसार्थप्रयाते ekasārthaprayāte
एकसार्थप्रयातयोः ekasārthaprayātayoḥ
एकसार्थप्रयातेषु ekasārthaprayāteṣu