| Singular | Dual | Plural |
Nominative |
एकसार्थप्रयाता
ekasārthaprayātā
|
एकसार्थप्रयाते
ekasārthaprayāte
|
एकसार्थप्रयाताः
ekasārthaprayātāḥ
|
Vocative |
एकसार्थप्रयाते
ekasārthaprayāte
|
एकसार्थप्रयाते
ekasārthaprayāte
|
एकसार्थप्रयाताः
ekasārthaprayātāḥ
|
Accusative |
एकसार्थप्रयाताम्
ekasārthaprayātām
|
एकसार्थप्रयाते
ekasārthaprayāte
|
एकसार्थप्रयाताः
ekasārthaprayātāḥ
|
Instrumental |
एकसार्थप्रयातया
ekasārthaprayātayā
|
एकसार्थप्रयाताभ्याम्
ekasārthaprayātābhyām
|
एकसार्थप्रयाताभिः
ekasārthaprayātābhiḥ
|
Dative |
एकसार्थप्रयातायै
ekasārthaprayātāyai
|
एकसार्थप्रयाताभ्याम्
ekasārthaprayātābhyām
|
एकसार्थप्रयाताभ्यः
ekasārthaprayātābhyaḥ
|
Ablative |
एकसार्थप्रयातायाः
ekasārthaprayātāyāḥ
|
एकसार्थप्रयाताभ्याम्
ekasārthaprayātābhyām
|
एकसार्थप्रयाताभ्यः
ekasārthaprayātābhyaḥ
|
Genitive |
एकसार्थप्रयातायाः
ekasārthaprayātāyāḥ
|
एकसार्थप्रयातयोः
ekasārthaprayātayoḥ
|
एकसार्थप्रयातानाम्
ekasārthaprayātānām
|
Locative |
एकसार्थप्रयातायाम्
ekasārthaprayātāyām
|
एकसार्थप्रयातयोः
ekasārthaprayātayoḥ
|
एकसार्थप्रयातासु
ekasārthaprayātāsu
|