Sanskrit tools

Sanskrit declension


Declension of एकसार्थप्रयाता ekasārthaprayātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकसार्थप्रयाता ekasārthaprayātā
एकसार्थप्रयाते ekasārthaprayāte
एकसार्थप्रयाताः ekasārthaprayātāḥ
Vocative एकसार्थप्रयाते ekasārthaprayāte
एकसार्थप्रयाते ekasārthaprayāte
एकसार्थप्रयाताः ekasārthaprayātāḥ
Accusative एकसार्थप्रयाताम् ekasārthaprayātām
एकसार्थप्रयाते ekasārthaprayāte
एकसार्थप्रयाताः ekasārthaprayātāḥ
Instrumental एकसार्थप्रयातया ekasārthaprayātayā
एकसार्थप्रयाताभ्याम् ekasārthaprayātābhyām
एकसार्थप्रयाताभिः ekasārthaprayātābhiḥ
Dative एकसार्थप्रयातायै ekasārthaprayātāyai
एकसार्थप्रयाताभ्याम् ekasārthaprayātābhyām
एकसार्थप्रयाताभ्यः ekasārthaprayātābhyaḥ
Ablative एकसार्थप्रयातायाः ekasārthaprayātāyāḥ
एकसार्थप्रयाताभ्याम् ekasārthaprayātābhyām
एकसार्थप्रयाताभ्यः ekasārthaprayātābhyaḥ
Genitive एकसार्थप्रयातायाः ekasārthaprayātāyāḥ
एकसार्थप्रयातयोः ekasārthaprayātayoḥ
एकसार्थप्रयातानाम् ekasārthaprayātānām
Locative एकसार्थप्रयातायाम् ekasārthaprayātāyām
एकसार्थप्रयातयोः ekasārthaprayātayoḥ
एकसार्थप्रयातासु ekasārthaprayātāsu