Sanskrit tools

Sanskrit declension


Declension of एकस्तम्भ ekastambha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकस्तम्भः ekastambhaḥ
एकस्तम्भौ ekastambhau
एकस्तम्भाः ekastambhāḥ
Vocative एकस्तम्भ ekastambha
एकस्तम्भौ ekastambhau
एकस्तम्भाः ekastambhāḥ
Accusative एकस्तम्भम् ekastambham
एकस्तम्भौ ekastambhau
एकस्तम्भान् ekastambhān
Instrumental एकस्तम्भेन ekastambhena
एकस्तम्भाभ्याम् ekastambhābhyām
एकस्तम्भैः ekastambhaiḥ
Dative एकस्तम्भाय ekastambhāya
एकस्तम्भाभ्याम् ekastambhābhyām
एकस्तम्भेभ्यः ekastambhebhyaḥ
Ablative एकस्तम्भात् ekastambhāt
एकस्तम्भाभ्याम् ekastambhābhyām
एकस्तम्भेभ्यः ekastambhebhyaḥ
Genitive एकस्तम्भस्य ekastambhasya
एकस्तम्भयोः ekastambhayoḥ
एकस्तम्भानाम् ekastambhānām
Locative एकस्तम्भे ekastambhe
एकस्तम्भयोः ekastambhayoḥ
एकस्तम्भेषु ekastambheṣu