| Singular | Dual | Plural |
Nominative |
एकस्तम्भा
ekastambhā
|
एकस्तम्भे
ekastambhe
|
एकस्तम्भाः
ekastambhāḥ
|
Vocative |
एकस्तम्भे
ekastambhe
|
एकस्तम्भे
ekastambhe
|
एकस्तम्भाः
ekastambhāḥ
|
Accusative |
एकस्तम्भाम्
ekastambhām
|
एकस्तम्भे
ekastambhe
|
एकस्तम्भाः
ekastambhāḥ
|
Instrumental |
एकस्तम्भया
ekastambhayā
|
एकस्तम्भाभ्याम्
ekastambhābhyām
|
एकस्तम्भाभिः
ekastambhābhiḥ
|
Dative |
एकस्तम्भायै
ekastambhāyai
|
एकस्तम्भाभ्याम्
ekastambhābhyām
|
एकस्तम्भाभ्यः
ekastambhābhyaḥ
|
Ablative |
एकस्तम्भायाः
ekastambhāyāḥ
|
एकस्तम्भाभ्याम्
ekastambhābhyām
|
एकस्तम्भाभ्यः
ekastambhābhyaḥ
|
Genitive |
एकस्तम्भायाः
ekastambhāyāḥ
|
एकस्तम्भयोः
ekastambhayoḥ
|
एकस्तम्भानाम्
ekastambhānām
|
Locative |
एकस्तम्भायाम्
ekastambhāyām
|
एकस्तम्भयोः
ekastambhayoḥ
|
एकस्तम्भासु
ekastambhāsu
|