Sanskrit tools

Sanskrit declension


Declension of एकस्थ ekastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकस्थः ekasthaḥ
एकस्थौ ekasthau
एकस्थाः ekasthāḥ
Vocative एकस्थ ekastha
एकस्थौ ekasthau
एकस्थाः ekasthāḥ
Accusative एकस्थम् ekastham
एकस्थौ ekasthau
एकस्थान् ekasthān
Instrumental एकस्थेन ekasthena
एकस्थाभ्याम् ekasthābhyām
एकस्थैः ekasthaiḥ
Dative एकस्थाय ekasthāya
एकस्थाभ्याम् ekasthābhyām
एकस्थेभ्यः ekasthebhyaḥ
Ablative एकस्थात् ekasthāt
एकस्थाभ्याम् ekasthābhyām
एकस्थेभ्यः ekasthebhyaḥ
Genitive एकस्थस्य ekasthasya
एकस्थयोः ekasthayoḥ
एकस्थानाम् ekasthānām
Locative एकस्थे ekasthe
एकस्थयोः ekasthayoḥ
एकस्थेषु ekastheṣu