Singular | Dual | Plural | |
Nominative |
एकस्था
ekasthā |
एकस्थे
ekasthe |
एकस्थाः
ekasthāḥ |
Vocative |
एकस्थे
ekasthe |
एकस्थे
ekasthe |
एकस्थाः
ekasthāḥ |
Accusative |
एकस्थाम्
ekasthām |
एकस्थे
ekasthe |
एकस्थाः
ekasthāḥ |
Instrumental |
एकस्थया
ekasthayā |
एकस्थाभ्याम्
ekasthābhyām |
एकस्थाभिः
ekasthābhiḥ |
Dative |
एकस्थायै
ekasthāyai |
एकस्थाभ्याम्
ekasthābhyām |
एकस्थाभ्यः
ekasthābhyaḥ |
Ablative |
एकस्थायाः
ekasthāyāḥ |
एकस्थाभ्याम्
ekasthābhyām |
एकस्थाभ्यः
ekasthābhyaḥ |
Genitive |
एकस्थायाः
ekasthāyāḥ |
एकस्थयोः
ekasthayoḥ |
एकस्थानाम्
ekasthānām |
Locative |
एकस्थायाम्
ekasthāyām |
एकस्थयोः
ekasthayoḥ |
एकस्थासु
ekasthāsu |