| Singular | Dual | Plural |
Nominative |
एकस्थानः
ekasthānaḥ
|
एकस्थानौ
ekasthānau
|
एकस्थानाः
ekasthānāḥ
|
Vocative |
एकस्थान
ekasthāna
|
एकस्थानौ
ekasthānau
|
एकस्थानाः
ekasthānāḥ
|
Accusative |
एकस्थानम्
ekasthānam
|
एकस्थानौ
ekasthānau
|
एकस्थानान्
ekasthānān
|
Instrumental |
एकस्थानेन
ekasthānena
|
एकस्थानाभ्याम्
ekasthānābhyām
|
एकस्थानैः
ekasthānaiḥ
|
Dative |
एकस्थानाय
ekasthānāya
|
एकस्थानाभ्याम्
ekasthānābhyām
|
एकस्थानेभ्यः
ekasthānebhyaḥ
|
Ablative |
एकस्थानात्
ekasthānāt
|
एकस्थानाभ्याम्
ekasthānābhyām
|
एकस्थानेभ्यः
ekasthānebhyaḥ
|
Genitive |
एकस्थानस्य
ekasthānasya
|
एकस्थानयोः
ekasthānayoḥ
|
एकस्थानानाम्
ekasthānānām
|
Locative |
एकस्थाने
ekasthāne
|
एकस्थानयोः
ekasthānayoḥ
|
एकस्थानेषु
ekasthāneṣu
|