Sanskrit tools

Sanskrit declension


Declension of एकाक्षा ekākṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकाक्षा ekākṣā
एकाक्षे ekākṣe
एकाक्षाः ekākṣāḥ
Vocative एकाक्षे ekākṣe
एकाक्षे ekākṣe
एकाक्षाः ekākṣāḥ
Accusative एकाक्षाम् ekākṣām
एकाक्षे ekākṣe
एकाक्षाः ekākṣāḥ
Instrumental एकाक्षया ekākṣayā
एकाक्षाभ्याम् ekākṣābhyām
एकाक्षाभिः ekākṣābhiḥ
Dative एकाक्षायै ekākṣāyai
एकाक्षाभ्याम् ekākṣābhyām
एकाक्षाभ्यः ekākṣābhyaḥ
Ablative एकाक्षायाः ekākṣāyāḥ
एकाक्षाभ्याम् ekākṣābhyām
एकाक्षाभ्यः ekākṣābhyaḥ
Genitive एकाक्षायाः ekākṣāyāḥ
एकाक्षयोः ekākṣayoḥ
एकाक्षाणाम् ekākṣāṇām
Locative एकाक्षायाम् ekākṣāyām
एकाक्षयोः ekākṣayoḥ
एकाक्षासु ekākṣāsu