Singular | Dual | Plural | |
Nominative |
अकृत्यकारि
akṛtyakāri |
अकृत्यकारिणी
akṛtyakāriṇī |
अकृत्यकारीणि
akṛtyakārīṇi |
Vocative |
अकृत्यकारि
akṛtyakāri अकृत्यकारिन् akṛtyakārin |
अकृत्यकारिणी
akṛtyakāriṇī |
अकृत्यकारीणि
akṛtyakārīṇi |
Accusative |
अकृत्यकारि
akṛtyakāri |
अकृत्यकारिणी
akṛtyakāriṇī |
अकृत्यकारीणि
akṛtyakārīṇi |
Instrumental |
अकृत्यकारिणा
akṛtyakāriṇā |
अकृत्यकारिभ्याम्
akṛtyakāribhyām |
अकृत्यकारिभिः
akṛtyakāribhiḥ |
Dative |
अकृत्यकारिणे
akṛtyakāriṇe |
अकृत्यकारिभ्याम्
akṛtyakāribhyām |
अकृत्यकारिभ्यः
akṛtyakāribhyaḥ |
Ablative |
अकृत्यकारिणः
akṛtyakāriṇaḥ |
अकृत्यकारिभ्याम्
akṛtyakāribhyām |
अकृत्यकारिभ्यः
akṛtyakāribhyaḥ |
Genitive |
अकृत्यकारिणः
akṛtyakāriṇaḥ |
अकृत्यकारिणोः
akṛtyakāriṇoḥ |
अकृत्यकारिणम्
akṛtyakāriṇam |
Locative |
अकृत्यकारिणि
akṛtyakāriṇi |
अकृत्यकारिणोः
akṛtyakāriṇoḥ |
अकृत्यकारिषु
akṛtyakāriṣu |