Singular | Dual | Plural | |
Nominative |
एककशतम्
ekakaśatam |
एककशते
ekakaśate |
एककशतानि
ekakaśatāni |
Vocative |
एककशत
ekakaśata |
एककशते
ekakaśate |
एककशतानि
ekakaśatāni |
Accusative |
एककशतम्
ekakaśatam |
एककशते
ekakaśate |
एककशतानि
ekakaśatāni |
Instrumental |
एककशतेन
ekakaśatena |
एककशताभ्याम्
ekakaśatābhyām |
एककशतैः
ekakaśataiḥ |
Dative |
एककशताय
ekakaśatāya |
एककशताभ्याम्
ekakaśatābhyām |
एककशतेभ्यः
ekakaśatebhyaḥ |
Ablative |
एककशतात्
ekakaśatāt |
एककशताभ्याम्
ekakaśatābhyām |
एककशतेभ्यः
ekakaśatebhyaḥ |
Genitive |
एककशतस्य
ekakaśatasya |
एककशतयोः
ekakaśatayoḥ |
एककशतानाम्
ekakaśatānām |
Locative |
एककशते
ekakaśate |
एककशतयोः
ekakaśatayoḥ |
एककशतेषु
ekakaśateṣu |