Sanskrit tools

Sanskrit declension


Declension of एकतोदत् ekatodat, n.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative एकतोदत् ekatodat
एकतोदती ekatodatī
एकतोदन्ति ekatodanti
Vocative एकतोदत् ekatodat
एकतोदती ekatodatī
एकतोदन्ति ekatodanti
Accusative एकतोदत् ekatodat
एकतोदती ekatodatī
एकतोदन्ति ekatodanti
Instrumental एकतोदता ekatodatā
एकतोदद्भ्याम् ekatodadbhyām
एकतोदद्भिः ekatodadbhiḥ
Dative एकतोदते ekatodate
एकतोदद्भ्याम् ekatodadbhyām
एकतोदद्भ्यः ekatodadbhyaḥ
Ablative एकतोदतः ekatodataḥ
एकतोदद्भ्याम् ekatodadbhyām
एकतोदद्भ्यः ekatodadbhyaḥ
Genitive एकतोदतः ekatodataḥ
एकतोदतोः ekatodatoḥ
एकतोदताम् ekatodatām
Locative एकतोदति ekatodati
एकतोदतोः ekatodatoḥ
एकतोदत्सु ekatodatsu