Singular | Dual | Plural | |
Nominative |
एकीभावि
ekībhāvi |
एकीभाविनी
ekībhāvinī |
एकीभावीनि
ekībhāvīni |
Vocative |
एकीभावि
ekībhāvi एकीभाविन् ekībhāvin |
एकीभाविनी
ekībhāvinī |
एकीभावीनि
ekībhāvīni |
Accusative |
एकीभावि
ekībhāvi |
एकीभाविनी
ekībhāvinī |
एकीभावीनि
ekībhāvīni |
Instrumental |
एकीभाविना
ekībhāvinā |
एकीभाविभ्याम्
ekībhāvibhyām |
एकीभाविभिः
ekībhāvibhiḥ |
Dative |
एकीभाविने
ekībhāvine |
एकीभाविभ्याम्
ekībhāvibhyām |
एकीभाविभ्यः
ekībhāvibhyaḥ |
Ablative |
एकीभाविनः
ekībhāvinaḥ |
एकीभाविभ्याम्
ekībhāvibhyām |
एकीभाविभ्यः
ekībhāvibhyaḥ |
Genitive |
एकीभाविनः
ekībhāvinaḥ |
एकीभाविनोः
ekībhāvinoḥ |
एकीभाविनाम्
ekībhāvinām |
Locative |
एकीभाविनि
ekībhāvini |
एकीभाविनोः
ekībhāvinoḥ |
एकीभाविषु
ekībhāviṣu |