Sanskrit tools

Sanskrit declension


Declension of एडक eḍaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एडकः eḍakaḥ
एडकौ eḍakau
एडकाः eḍakāḥ
Vocative एडक eḍaka
एडकौ eḍakau
एडकाः eḍakāḥ
Accusative एडकम् eḍakam
एडकौ eḍakau
एडकान् eḍakān
Instrumental एडकेन eḍakena
एडकाभ्याम् eḍakābhyām
एडकैः eḍakaiḥ
Dative एडकाय eḍakāya
एडकाभ्याम् eḍakābhyām
एडकेभ्यः eḍakebhyaḥ
Ablative एडकात् eḍakāt
एडकाभ्याम् eḍakābhyām
एडकेभ्यः eḍakebhyaḥ
Genitive एडकस्य eḍakasya
एडकयोः eḍakayoḥ
एडकानाम् eḍakānām
Locative एडके eḍake
एडकयोः eḍakayoḥ
एडकेषु eḍakeṣu