Sanskrit tools

Sanskrit declension


Declension of एणजङ्घ eṇajaṅgha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एणजङ्घः eṇajaṅghaḥ
एणजङ्घौ eṇajaṅghau
एणजङ्घाः eṇajaṅghāḥ
Vocative एणजङ्घ eṇajaṅgha
एणजङ्घौ eṇajaṅghau
एणजङ्घाः eṇajaṅghāḥ
Accusative एणजङ्घम् eṇajaṅgham
एणजङ्घौ eṇajaṅghau
एणजङ्घान् eṇajaṅghān
Instrumental एणजङ्घेन eṇajaṅghena
एणजङ्घाभ्याम् eṇajaṅghābhyām
एणजङ्घैः eṇajaṅghaiḥ
Dative एणजङ्घाय eṇajaṅghāya
एणजङ्घाभ्याम् eṇajaṅghābhyām
एणजङ्घेभ्यः eṇajaṅghebhyaḥ
Ablative एणजङ्घात् eṇajaṅghāt
एणजङ्घाभ्याम् eṇajaṅghābhyām
एणजङ्घेभ्यः eṇajaṅghebhyaḥ
Genitive एणजङ्घस्य eṇajaṅghasya
एणजङ्घयोः eṇajaṅghayoḥ
एणजङ्घानाम् eṇajaṅghānām
Locative एणजङ्घे eṇajaṅghe
एणजङ्घयोः eṇajaṅghayoḥ
एणजङ्घेषु eṇajaṅgheṣu