| Singular | Dual | Plural |
Nominative |
एणजङ्घः
eṇajaṅghaḥ
|
एणजङ्घौ
eṇajaṅghau
|
एणजङ्घाः
eṇajaṅghāḥ
|
Vocative |
एणजङ्घ
eṇajaṅgha
|
एणजङ्घौ
eṇajaṅghau
|
एणजङ्घाः
eṇajaṅghāḥ
|
Accusative |
एणजङ्घम्
eṇajaṅgham
|
एणजङ्घौ
eṇajaṅghau
|
एणजङ्घान्
eṇajaṅghān
|
Instrumental |
एणजङ्घेन
eṇajaṅghena
|
एणजङ्घाभ्याम्
eṇajaṅghābhyām
|
एणजङ्घैः
eṇajaṅghaiḥ
|
Dative |
एणजङ्घाय
eṇajaṅghāya
|
एणजङ्घाभ्याम्
eṇajaṅghābhyām
|
एणजङ्घेभ्यः
eṇajaṅghebhyaḥ
|
Ablative |
एणजङ्घात्
eṇajaṅghāt
|
एणजङ्घाभ्याम्
eṇajaṅghābhyām
|
एणजङ्घेभ्यः
eṇajaṅghebhyaḥ
|
Genitive |
एणजङ्घस्य
eṇajaṅghasya
|
एणजङ्घयोः
eṇajaṅghayoḥ
|
एणजङ्घानाम्
eṇajaṅghānām
|
Locative |
एणजङ्घे
eṇajaṅghe
|
एणजङ्घयोः
eṇajaṅghayoḥ
|
एणजङ्घेषु
eṇajaṅgheṣu
|