Singular | Dual | Plural | |
Nominative |
एणदृक्
eṇadṛk |
एणदृशौ
eṇadṛśau |
एणदृशः
eṇadṛśaḥ |
Vocative |
एणदृक्
eṇadṛk |
एणदृशौ
eṇadṛśau |
एणदृशः
eṇadṛśaḥ |
Accusative |
एणदृशम्
eṇadṛśam |
एणदृशौ
eṇadṛśau |
एणदृशः
eṇadṛśaḥ |
Instrumental |
एणदृशा
eṇadṛśā |
एणदृग्भ्याम्
eṇadṛgbhyām |
एणदृग्भिः
eṇadṛgbhiḥ |
Dative |
एणदृशे
eṇadṛśe |
एणदृग्भ्याम्
eṇadṛgbhyām |
एणदृग्भ्यः
eṇadṛgbhyaḥ |
Ablative |
एणदृशः
eṇadṛśaḥ |
एणदृग्भ्याम्
eṇadṛgbhyām |
एणदृग्भ्यः
eṇadṛgbhyaḥ |
Genitive |
एणदृशः
eṇadṛśaḥ |
एणदृशोः
eṇadṛśoḥ |
एणदृशाम्
eṇadṛśām |
Locative |
एणदृशि
eṇadṛśi |
एणदृशोः
eṇadṛśoḥ |
एणदृक्षु
eṇadṛkṣu |