| Singular | Dual | Plural |
Nominative |
एणनेत्रम्
eṇanetram
|
एणनेत्रे
eṇanetre
|
एणनेत्राणि
eṇanetrāṇi
|
Vocative |
एणनेत्र
eṇanetra
|
एणनेत्रे
eṇanetre
|
एणनेत्राणि
eṇanetrāṇi
|
Accusative |
एणनेत्रम्
eṇanetram
|
एणनेत्रे
eṇanetre
|
एणनेत्राणि
eṇanetrāṇi
|
Instrumental |
एणनेत्रेण
eṇanetreṇa
|
एणनेत्राभ्याम्
eṇanetrābhyām
|
एणनेत्रैः
eṇanetraiḥ
|
Dative |
एणनेत्राय
eṇanetrāya
|
एणनेत्राभ्याम्
eṇanetrābhyām
|
एणनेत्रेभ्यः
eṇanetrebhyaḥ
|
Ablative |
एणनेत्रात्
eṇanetrāt
|
एणनेत्राभ्याम्
eṇanetrābhyām
|
एणनेत्रेभ्यः
eṇanetrebhyaḥ
|
Genitive |
एणनेत्रस्य
eṇanetrasya
|
एणनेत्रयोः
eṇanetrayoḥ
|
एणनेत्राणाम्
eṇanetrāṇām
|
Locative |
एणनेत्रे
eṇanetre
|
एणनेत्रयोः
eṇanetrayoḥ
|
एणनेत्रेषु
eṇanetreṣu
|