| Singular | Dual | Plural |
Nominative |
एणविलोचनम्
eṇavilocanam
|
एणविलोचने
eṇavilocane
|
एणविलोचनानि
eṇavilocanāni
|
Vocative |
एणविलोचन
eṇavilocana
|
एणविलोचने
eṇavilocane
|
एणविलोचनानि
eṇavilocanāni
|
Accusative |
एणविलोचनम्
eṇavilocanam
|
एणविलोचने
eṇavilocane
|
एणविलोचनानि
eṇavilocanāni
|
Instrumental |
एणविलोचनेन
eṇavilocanena
|
एणविलोचनाभ्याम्
eṇavilocanābhyām
|
एणविलोचनैः
eṇavilocanaiḥ
|
Dative |
एणविलोचनाय
eṇavilocanāya
|
एणविलोचनाभ्याम्
eṇavilocanābhyām
|
एणविलोचनेभ्यः
eṇavilocanebhyaḥ
|
Ablative |
एणविलोचनात्
eṇavilocanāt
|
एणविलोचनाभ्याम्
eṇavilocanābhyām
|
एणविलोचनेभ्यः
eṇavilocanebhyaḥ
|
Genitive |
एणविलोचनस्य
eṇavilocanasya
|
एणविलोचनयोः
eṇavilocanayoḥ
|
एणविलोचनानाम्
eṇavilocanānām
|
Locative |
एणविलोचने
eṇavilocane
|
एणविलोचनयोः
eṇavilocanayoḥ
|
एणविलोचनेषु
eṇavilocaneṣu
|