Sanskrit tools

Sanskrit declension


Declension of एणविलोचन eṇavilocana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एणविलोचनम् eṇavilocanam
एणविलोचने eṇavilocane
एणविलोचनानि eṇavilocanāni
Vocative एणविलोचन eṇavilocana
एणविलोचने eṇavilocane
एणविलोचनानि eṇavilocanāni
Accusative एणविलोचनम् eṇavilocanam
एणविलोचने eṇavilocane
एणविलोचनानि eṇavilocanāni
Instrumental एणविलोचनेन eṇavilocanena
एणविलोचनाभ्याम् eṇavilocanābhyām
एणविलोचनैः eṇavilocanaiḥ
Dative एणविलोचनाय eṇavilocanāya
एणविलोचनाभ्याम् eṇavilocanābhyām
एणविलोचनेभ्यः eṇavilocanebhyaḥ
Ablative एणविलोचनात् eṇavilocanāt
एणविलोचनाभ्याम् eṇavilocanābhyām
एणविलोचनेभ्यः eṇavilocanebhyaḥ
Genitive एणविलोचनस्य eṇavilocanasya
एणविलोचनयोः eṇavilocanayoḥ
एणविलोचनानाम् eṇavilocanānām
Locative एणविलोचने eṇavilocane
एणविलोचनयोः eṇavilocanayoḥ
एणविलोचनेषु eṇavilocaneṣu