Sanskrit tools

Sanskrit declension


Declension of एणाक्ष eṇākṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एणाक्षः eṇākṣaḥ
एणाक्षौ eṇākṣau
एणाक्षाः eṇākṣāḥ
Vocative एणाक्ष eṇākṣa
एणाक्षौ eṇākṣau
एणाक्षाः eṇākṣāḥ
Accusative एणाक्षम् eṇākṣam
एणाक्षौ eṇākṣau
एणाक्षान् eṇākṣān
Instrumental एणाक्षेण eṇākṣeṇa
एणाक्षाभ्याम् eṇākṣābhyām
एणाक्षैः eṇākṣaiḥ
Dative एणाक्षाय eṇākṣāya
एणाक्षाभ्याम् eṇākṣābhyām
एणाक्षेभ्यः eṇākṣebhyaḥ
Ablative एणाक्षात् eṇākṣāt
एणाक्षाभ्याम् eṇākṣābhyām
एणाक्षेभ्यः eṇākṣebhyaḥ
Genitive एणाक्षस्य eṇākṣasya
एणाक्षयोः eṇākṣayoḥ
एणाक्षाणाम् eṇākṣāṇām
Locative एणाक्षे eṇākṣe
एणाक्षयोः eṇākṣayoḥ
एणाक्षेषु eṇākṣeṣu