Singular | Dual | Plural | |
Nominative |
एणीदाहः
eṇīdāhaḥ |
एणीदाहौ
eṇīdāhau |
एणीदाहाः
eṇīdāhāḥ |
Vocative |
एणीदाह
eṇīdāha |
एणीदाहौ
eṇīdāhau |
एणीदाहाः
eṇīdāhāḥ |
Accusative |
एणीदाहम्
eṇīdāham |
एणीदाहौ
eṇīdāhau |
एणीदाहान्
eṇīdāhān |
Instrumental |
एणीदाहेन
eṇīdāhena |
एणीदाहाभ्याम्
eṇīdāhābhyām |
एणीदाहैः
eṇīdāhaiḥ |
Dative |
एणीदाहाय
eṇīdāhāya |
एणीदाहाभ्याम्
eṇīdāhābhyām |
एणीदाहेभ्यः
eṇīdāhebhyaḥ |
Ablative |
एणीदाहात्
eṇīdāhāt |
एणीदाहाभ्याम्
eṇīdāhābhyām |
एणीदाहेभ्यः
eṇīdāhebhyaḥ |
Genitive |
एणीदाहस्य
eṇīdāhasya |
एणीदाहयोः
eṇīdāhayoḥ |
एणीदाहानाम्
eṇīdāhānām |
Locative |
एणीदाहे
eṇīdāhe |
एणीदाहयोः
eṇīdāhayoḥ |
एणीदाहेषु
eṇīdāheṣu |