| Singular | Dual | Plural |
Nominative |
एणीनयनः
eṇīnayanaḥ
|
एणीनयनौ
eṇīnayanau
|
एणीनयनाः
eṇīnayanāḥ
|
Vocative |
एणीनयन
eṇīnayana
|
एणीनयनौ
eṇīnayanau
|
एणीनयनाः
eṇīnayanāḥ
|
Accusative |
एणीनयनम्
eṇīnayanam
|
एणीनयनौ
eṇīnayanau
|
एणीनयनान्
eṇīnayanān
|
Instrumental |
एणीनयनेन
eṇīnayanena
|
एणीनयनाभ्याम्
eṇīnayanābhyām
|
एणीनयनैः
eṇīnayanaiḥ
|
Dative |
एणीनयनाय
eṇīnayanāya
|
एणीनयनाभ्याम्
eṇīnayanābhyām
|
एणीनयनेभ्यः
eṇīnayanebhyaḥ
|
Ablative |
एणीनयनात्
eṇīnayanāt
|
एणीनयनाभ्याम्
eṇīnayanābhyām
|
एणीनयनेभ्यः
eṇīnayanebhyaḥ
|
Genitive |
एणीनयनस्य
eṇīnayanasya
|
एणीनयनयोः
eṇīnayanayoḥ
|
एणीनयनानाम्
eṇīnayanānām
|
Locative |
एणीनयने
eṇīnayane
|
एणीनयनयोः
eṇīnayanayoḥ
|
एणीनयनेषु
eṇīnayaneṣu
|