| Singular | Dual | Plural |
Nominative |
एणीपचनः
eṇīpacanaḥ
|
एणीपचनौ
eṇīpacanau
|
एणीपचनाः
eṇīpacanāḥ
|
Vocative |
एणीपचन
eṇīpacana
|
एणीपचनौ
eṇīpacanau
|
एणीपचनाः
eṇīpacanāḥ
|
Accusative |
एणीपचनम्
eṇīpacanam
|
एणीपचनौ
eṇīpacanau
|
एणीपचनान्
eṇīpacanān
|
Instrumental |
एणीपचनेन
eṇīpacanena
|
एणीपचनाभ्याम्
eṇīpacanābhyām
|
एणीपचनैः
eṇīpacanaiḥ
|
Dative |
एणीपचनाय
eṇīpacanāya
|
एणीपचनाभ्याम्
eṇīpacanābhyām
|
एणीपचनेभ्यः
eṇīpacanebhyaḥ
|
Ablative |
एणीपचनात्
eṇīpacanāt
|
एणीपचनाभ्याम्
eṇīpacanābhyām
|
एणीपचनेभ्यः
eṇīpacanebhyaḥ
|
Genitive |
एणीपचनस्य
eṇīpacanasya
|
एणीपचनयोः
eṇīpacanayoḥ
|
एणीपचनानाम्
eṇīpacanānām
|
Locative |
एणीपचने
eṇīpacane
|
एणीपचनयोः
eṇīpacanayoḥ
|
एणीपचनेषु
eṇīpacaneṣu
|