| Singular | Dual | Plural |
Nominative |
एतदतिरिक्तः
etadatiriktaḥ
|
एतदतिरिक्तौ
etadatiriktau
|
एतदतिरिक्ताः
etadatiriktāḥ
|
Vocative |
एतदतिरिक्त
etadatirikta
|
एतदतिरिक्तौ
etadatiriktau
|
एतदतिरिक्ताः
etadatiriktāḥ
|
Accusative |
एतदतिरिक्तम्
etadatiriktam
|
एतदतिरिक्तौ
etadatiriktau
|
एतदतिरिक्तान्
etadatiriktān
|
Instrumental |
एतदतिरिक्तेन
etadatiriktena
|
एतदतिरिक्ताभ्याम्
etadatiriktābhyām
|
एतदतिरिक्तैः
etadatiriktaiḥ
|
Dative |
एतदतिरिक्ताय
etadatiriktāya
|
एतदतिरिक्ताभ्याम्
etadatiriktābhyām
|
एतदतिरिक्तेभ्यः
etadatiriktebhyaḥ
|
Ablative |
एतदतिरिक्तात्
etadatiriktāt
|
एतदतिरिक्ताभ्याम्
etadatiriktābhyām
|
एतदतिरिक्तेभ्यः
etadatiriktebhyaḥ
|
Genitive |
एतदतिरिक्तस्य
etadatiriktasya
|
एतदतिरिक्तयोः
etadatiriktayoḥ
|
एतदतिरिक्तानाम्
etadatiriktānām
|
Locative |
एतदतिरिक्ते
etadatirikte
|
एतदतिरिक्तयोः
etadatiriktayoḥ
|
एतदतिरिक्तेषु
etadatirikteṣu
|