Sanskrit tools

Sanskrit declension


Declension of एतदतिरिक्त etadatirikta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदतिरिक्तः etadatiriktaḥ
एतदतिरिक्तौ etadatiriktau
एतदतिरिक्ताः etadatiriktāḥ
Vocative एतदतिरिक्त etadatirikta
एतदतिरिक्तौ etadatiriktau
एतदतिरिक्ताः etadatiriktāḥ
Accusative एतदतिरिक्तम् etadatiriktam
एतदतिरिक्तौ etadatiriktau
एतदतिरिक्तान् etadatiriktān
Instrumental एतदतिरिक्तेन etadatiriktena
एतदतिरिक्ताभ्याम् etadatiriktābhyām
एतदतिरिक्तैः etadatiriktaiḥ
Dative एतदतिरिक्ताय etadatiriktāya
एतदतिरिक्ताभ्याम् etadatiriktābhyām
एतदतिरिक्तेभ्यः etadatiriktebhyaḥ
Ablative एतदतिरिक्तात् etadatiriktāt
एतदतिरिक्ताभ्याम् etadatiriktābhyām
एतदतिरिक्तेभ्यः etadatiriktebhyaḥ
Genitive एतदतिरिक्तस्य etadatiriktasya
एतदतिरिक्तयोः etadatiriktayoḥ
एतदतिरिक्तानाम् etadatiriktānām
Locative एतदतिरिक्ते etadatirikte
एतदतिरिक्तयोः etadatiriktayoḥ
एतदतिरिक्तेषु etadatirikteṣu