Singular | Dual | Plural | |
Nominative |
एतदन्तः
etadantaḥ |
एतदन्तौ
etadantau |
एतदन्ताः
etadantāḥ |
Vocative |
एतदन्त
etadanta |
एतदन्तौ
etadantau |
एतदन्ताः
etadantāḥ |
Accusative |
एतदन्तम्
etadantam |
एतदन्तौ
etadantau |
एतदन्तान्
etadantān |
Instrumental |
एतदन्तेन
etadantena |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्तैः
etadantaiḥ |
Dative |
एतदन्ताय
etadantāya |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्तेभ्यः
etadantebhyaḥ |
Ablative |
एतदन्तात्
etadantāt |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्तेभ्यः
etadantebhyaḥ |
Genitive |
एतदन्तस्य
etadantasya |
एतदन्तयोः
etadantayoḥ |
एतदन्तानाम्
etadantānām |
Locative |
एतदन्ते
etadante |
एतदन्तयोः
etadantayoḥ |
एतदन्तेषु
etadanteṣu |