| Singular | Dual | Plural |
Nominative |
एतदवस्थम्
etadavastham
|
एतदवस्थे
etadavasthe
|
एतदवस्थानि
etadavasthāni
|
Vocative |
एतदवस्थ
etadavastha
|
एतदवस्थे
etadavasthe
|
एतदवस्थानि
etadavasthāni
|
Accusative |
एतदवस्थम्
etadavastham
|
एतदवस्थे
etadavasthe
|
एतदवस्थानि
etadavasthāni
|
Instrumental |
एतदवस्थेन
etadavasthena
|
एतदवस्थाभ्याम्
etadavasthābhyām
|
एतदवस्थैः
etadavasthaiḥ
|
Dative |
एतदवस्थाय
etadavasthāya
|
एतदवस्थाभ्याम्
etadavasthābhyām
|
एतदवस्थेभ्यः
etadavasthebhyaḥ
|
Ablative |
एतदवस्थात्
etadavasthāt
|
एतदवस्थाभ्याम्
etadavasthābhyām
|
एतदवस्थेभ्यः
etadavasthebhyaḥ
|
Genitive |
एतदवस्थस्य
etadavasthasya
|
एतदवस्थयोः
etadavasthayoḥ
|
एतदवस्थानाम्
etadavasthānām
|
Locative |
एतदवस्थे
etadavasthe
|
एतदवस्थयोः
etadavasthayoḥ
|
एतदवस्थेषु
etadavastheṣu
|